bhagavad gītā


Áõàãàâàäãèòà â îðèãèíàëå íà ðîìàíèçèðîâàííîì ñàíñêðèòå

1   2   3   4   5   6   7   8   9   10   11   12   13   14   15   16   17   18

Êàê ÷èòàòü è ïðîèçíîñèòü òåêñò íà ðîìàíèçèðîâàííîì ñàíñêðèòå

Áõàãàâàäãèòà íà ñàíñêðèòå â àëôàâèòå äåâàíàãàðè, PDF, 217 KB



1
atha prathamo' dhyāyaḥ
(arjunaviṣādayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47
 
        dhṛtarāṣṭra uvāca:
 
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ | 
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya  || (1.01) 
 
        saṃjaya uvāca:
 
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā | 
ācāryamupasaṃgamya rājā vacanamabravīt || (1.02) 
 
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | 
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || (1.03) 
 
atra śūrā maheṣvāsā bhīmārjunasamā yudhi | 
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1.04) 
 
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān | 
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1.05) 
 
yudhāmanyuśca vikrānta uttamaujāśca vīryavān | 
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06) 
 
asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama | 
nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07) 
 
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | 
aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08) 
 
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | 
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09) 
 
aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam | 
paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10) 
 
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ | 
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11) 
 
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ | 
siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12) 
 
tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ | 
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13) 
 
tataḥ śvetairhayairyukte mahati syandane sthitau | 
mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14) 
 
pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ | 
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15) 
 
anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ | 
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16) 
 
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | 
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17) 
 
drupado draupadeyāśca sarvaśaḥ pṛthivīpate | 
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18) 
 
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | 
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19) 
 
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ | 
pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20) 
 
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate | 
 
        arjuna uvāca:
 
senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1.21) 
 
yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān | 
kairmayā saha yoddhavyamasminraṇasamudyame || (1.22) 
 
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | 
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23) 
 
        saṃjaya uvāca:
 
evamukto hṛṣīkeśo guḍākeśena bhārata | 
senayorubhayormadhye sthāpayitvā rathottamam || (1.24) 
 
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | 
uvāca pārtha paśyaitānsamavetānkurūniti || (1.25) 
 
tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān | 
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26) 
 
śvaśurānsuhṛdaścaiva senayorubhayorapi | 
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27) 
 
kṛpayā parayāviṣṭo viṣīdannidamabravīt | 
 
        arjuna uvāca:
 
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28) 
 
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | 
vepathuśca śarīre me romaharṣaśca jāyate || (1.29) 
 
gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate | 
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30) 
 
nimittāni ca paśyāmi viparītāni keśava | 
na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31) 
 
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | 
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32) 
 
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | 
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33) 
 
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | 
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34) 
 
etānna hantumicchāmi ghnato'pi madhusūdana | 
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35) 
 
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana | 
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36) 
 
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān | 
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37) 
 
yadyapyete na paśyanti lobhopahatacetasaḥ | 
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38) 
 
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | 
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39) 
 
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ | 
dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40) 
 
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | 
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41) 
 
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca | 
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42) 
 
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ | 
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43) 
 
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | 
narake niyataṃ vāso bhavatītyanuśuśruma || (1.44) 
 
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | 
yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45) 
 
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | 
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46) 
 
        saṃjaya uvāca:
 
evamuktvārjunaḥ saṅkhye rathopastha upāviśat | 
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
arjunaviṣādayogo nāma prathamo' dhyāyaḥ 

 
 
2

atha dvitīyo' dhyāyaḥ
(sāṅkhyayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39
40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72
 
        saṃjaya uvāca:
 
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam | 
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ || (2.01) 
 
        śrībhagavānuvāca:
 
kutastvā kaśmalamidaṃ viṣame samupasthitam | 
anāryajuṣṭamasvargyamakīrtikaramarjuna || (2.02) 
 
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate | 
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa || (2.03) 
 
        arjuna uvāca:
 
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana | 
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana || (2.04) 
 
gurūnahatvā hi mahānubhāvān 
        śreyo bhoktuṃ bhaikṣyamapīha loke | 
hatvārthakāmāṃstu gurunihaiva 
        bhuñjīya bhogān rudhirapradigdhān || (2.05) 
 
na c'aitad vidmaḥ kataran no garīyo 
        yad vā jayema yadi vā no jayeyuḥ | 
yān eva hatvā na jijīviṣāmaḥ 
        te' vasthitāḥ pramukhe dhārtarāṣṭrāḥ || (2.06) 
 
kārpaṇya-doṣ'opahata-svabhāvaḥ 
        pṛcchāmi tvāṃ-dharma-saṃmūḍha-cetāḥ | 
yac chreyaḥ syān niścitaṃ brūhi tan me 
        śiṣyas te' haṃ śādhi māṃ tvāṃ prapannam || (2.07) 
 
na hi prapaśyāmi mamāpanudyād 
        yacchokamucchoṣaṇamindriyāṇām | 
avāpya bhūmāvasapatnamṛddhaṃ 
        rājyaṃ surāṇāmapi cādhipatyam || (2.08) 
 
        saṃjaya uvāca:
 
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ | 
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha || (2.09) 
 
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata | 
senayorubhayormadhye viṣīdantamidaṃ vacaḥ || (2.10) 
 
        śrībhagavānuvāca:
 
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase | 
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ || (2.11) 
 
natvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ | 
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param || (2.12) 
 
dehino' sminyathā dehe kaumāraṃ yauvanaṃ jarā | 
tathā dehāntaraprāptirdhīrastatra na muhyati || (2.13) 
 
mātrāsparśāstu kaunteya śīt'oṣṇasukhaduḥkhadāḥ | 
āgam'āpāyino'nityāstāṃstitikṣasva bhārata || (2.14) 
 
yaṃ hi na vyathayantyete puruṣaṃ puruṣ' arṣabha | 
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate || (2.15) 
 
nāsato vidyate bhāvo nābhāvo vidyate sataḥ | 
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || (2.16) 
 
avināśi tu tadviddhi yena sarvamidaṃ tatam | 
vināśamavyayasyāsya na kaścitkartumarhati || (2.17) 
 
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ | 
anāśino'prameyasya tasmādyudhyasva bhārata || (2.18) 
 
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || (2.19) 
 
na jāyate mriyate vā kadācin 
        nāyaṃ bhūtvā bhavitā vā na bhūyaḥ | 
ajo nityaḥ śāśvato'yaṃ purāṇo 
        na hanyate hanyamāne śarīre || (2.20) 
 
vedāvināśinaṃ nityaṃ ya enamajamavyayam | 
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || (2.21) 
 
vāsāṃsi jīrṇāni yathā vihāya 
        navāni gṛhṇāti naro'parāṇi | 
tathā śarīrāṇi vihāya jīrṇāni 
        anyāni saṃyāti navāni dehī || (2.22) 
 
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | 
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || (2.23) 
 
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca | 
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ || (2.24) 
 
avyakto'yamacintyo'yamavikāryo'yamucyate | 
tasmādevaṃ viditvainaṃ nānuśocitumarhasi || (2.25) 
 
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | 
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || (2.26) 
 
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca | 
tasmādaparihārye'rthe na tvaṃ śocitumarhasi || (2.27) 
 
avyaktādīni bhūtāni vyaktamadhyāni bhārata | 
avyaktanidhanānyeva tatra kā paridevanā || (2.28) 
 
āścaryavatpaśyati kaścidenam 
        āścaryavadvadati tathaiva cānyaḥ | 
āścaryavaccainamanyaḥ śṛṇoti 
        śrutvā'pyenaṃ veda na caiva kaścit || (2.29) 
 
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata | 
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi || (2.30) 
 
svadharmamapi cāvekṣya na vikampitumarhasi | 
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate || (2.31) 
 
yadṛcchayā copapannaṃ svargadvāramapāvṛtam | 
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam || (2.32) 
 
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi | 
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi || (2.33) 
 
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām | 
saṃbhāvitasya cākīrtirmaraṇādatiricyate || (2.34) 
 
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ | 
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam || (2.35) 
 
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ | 
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim || (2.36) 
 
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm | 
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || (2.37) 
 
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau | 
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || (2.38) 
 
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu | 
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || (2.39) 
 
nehābhikramanāśo'sti pratyavāyo na vidyate | 
svalpamapyasya dharmasya trāyate mahato bhayāt || (2.40) 
 
vyavasāyātmikā buddhirekeha kurunandana | 
bahuśākhā hyanantāśca buddhayo'vyavasāyinām || (2.41) 
 
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | 
vedavādaratāḥ pārtha nānyadastīti vādinaḥ || (2.42) 
 
kāmātmānaḥ svargaparā janmakarmaphalapradām | 
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || (2.43) 
 
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām | 
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || (2.44) 
 
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | 
nirdvandvo nityasattvastho niryogakṣema ātmavān || (2.45) 
 
yāvānartha udapāne sarvataḥ saṃplutodake | 
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ || (2.46) 
 
karmaṇyevādhikāraste mā phaleṣu kadācana | 
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi || (2.47) 
 
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya | 
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || (2.48) 
 
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya | 
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ || (2.49) 
 
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | 
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || (2.50) 
 
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | 
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam || (2.51) 
 
yadā te mohakalilaṃ buddhirvyatitariṣyati | 
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || (2.52) 
 
śrutivipratipannā te yadā sthāsyati niścalā | 
samādhāvacalā buddhistadā yogamavāpsyasi || (2.53) 
 
        arjuna uvāca:
 
sthitaprajñasya kā bhāṣā samādhisthasya keśava | 
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim || (2.54) 
 
        śrībhagavānuvāca:
 
prajahāti yadā kāmānsarvānpārtha manogatān | 
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate || (2.55) 
 
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ | 
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate || (2.56) 
 
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham | 
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || (2.57) 
 
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ | 
indriyāṇīndriyārthe'bhyastasya prajñā pratiṣṭhitā || (2.58) 
 
viṣayā vinivartante nirāhārasya dehinaḥ | 
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || (2.59) 
 
yatato hyapi kaunteya puruṣasya vipaścitaḥ | 
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || (2.60) 
 
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | 
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || (2.61) 
 
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate | 
saṅgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate || (2.62) 
 
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ | 
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati || (2.63) 
 
rāgadveṣavimuktaistu viṣayānindriyaiścaran | 
ātmavaśyairvidheyātmā prasādamadhigacchati || (2.64) 
 
prasāde sarvaduḥkhānāṃ hānirasyopajāyate | 
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate || (2.65) 
 
nāsti buddhirayuktasya na cāyuktasya bhāvanā | 
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || (2.66) 
 
indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate | 
tadasya harati prajñāṃ vāyurnāvamivāmbhasi || (2.67) 
 
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ | 
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || (2.68) 
 
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | 
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ || (2.69) 
 
āpūryamāṇamacalapratiṣṭhaṃ 
        samudramāpaḥ praviśanti yadvat | 
tadvatkāmā yaṃ praviśanti sarve 
        sa śāntimāpnoti na kāmakāmī || (2.70) 
 
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ | 
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati || (2.71) 
 
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | 
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati || (2.72) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
sāṅkhyayogo nāma dvitīyo'dhyāyaḥ 

 
 
3

atha tṛtīyo' dhyāyaḥ
(karmayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43
 
        arjuna uvāca:
 
jyāyasī cetkarmaṇaste matā buddhirjanārdana | 
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava || (3.01) 
 
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me | 
tadekaṃ vada niścitya yena śreyo'hamāpnuyām || (3.02) 
 
        śrībhagavānuvāca:
 
loke'smina dvividhā niṣṭhā purā proktā mayānagha | 
jñānayogena sāṅkhyānāṃ karmayogena yoginām || (3.03) 
 
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute | 
na ca saṃnyasanādeva siddhiṃ samadhigacchati || (3.04) 
 
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt | 
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || (3.05) 
 
karmendriyāṇi saṃyamya ya āste manasā smaran | 
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || (3.06) 
 
yastvindriyāṇi manasā niyamyārabhate'rjuna | 
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || (3.07) 
 
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ | 
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ || (3.08) 
 
yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ | 
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara || (3.09) 
 
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | 
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk || (3.10) 
 
devānbhāvayatānena te devā bhāvayantu vaḥ | 
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha || (3.11) 
 
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ | 
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ || (3.12) 
 
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ | 
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt || (3.13) 
 
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ | 
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ || (3.14) 
 
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam | 
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || (3.15) 
 
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ | 
aghāyurindriyārāmo moghaṃ pārtha sa jīvati || (3.16) 
 
yastvātmaratireva syādātmatṛptaśca mānavaḥ | 
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate || (3.17) 
 
naiva tasya kṛtenārtho nākṛteneha kaścana | 
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || (3.18) 
 
tasmādasaktaḥ satataṃ kāryaṃ karma samācara | 
asakto hyācarankarma paramāpnoti pūruṣaḥ || (3.19) 
 
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | 
lokasaṃgrahamevāpi saṃpaśyankartumarhasi || (3.20) 
 
yadyadācarati śreṣṭhastattadevetaro janaḥ | 
sa yatpramāṇaṃ kurute lokastadanuvartate || (3.21) 
 
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana | 
nānavāptamavāptavyaṃ varta eva ca karmaṇi || (3.22) 
 
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | 
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || (3.23) 
 
utsīdeyurime lokā na kuryāṃ karma cedaham | 
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || (3.24) 
 
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | 
kuryādvidvāṃstathā'saktaścikīrṣurlokasaṃgraham || (3.25) 
 
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām | 
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || (3.26) 
 
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | 
ahaṅkāravimūḍhātmā kartāhamiti manyate || (3.27) 
 
tattvavittu mahābāho guṇakarmavibhāgayoḥ | 
guṇā guṇeṣu vartanta iti matvā na sajjate || (3.28) 
 
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu | 
tānakṛtsnavido mandānkṛtsnavinna vicālayet || (3.29) 
 
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā | 
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || (3.30) 
 
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ | 
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ || (3.31) 
 
ye tvetadabhyasūyanto nānutiṣṭhanti me matam | 
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ || (3.32) 
 
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | 
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || (3.33) 
 
indriyasyendriyasyārthe rāgadveṣau vyavasthitau | 
tayorna vaśamāgacchettau hyasya paripanthinau || (3.34) 
 
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | 
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || (3.35) 
 
        arjuna uvāca:
 
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ | 
anicchannapi vārṣṇeya balādiva niyojitaḥ || (3.36) 
 
        śrībhagavānuvāca:
 
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ | 
mahāśano mahāpāpmā viddhyenamiha vairiṇam || (3.37) 
 
dhūmenāvriyate vahniryathādarśo malena ca | 
yatholbenāvṛto garbhastathā tenedamāvṛtam || (3.38) 
 
āvṛtaṃ jñānametena jñānino nityavairiṇā | 
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || (3.39) 
 
indriyāṇi mano buddhirasyādhiṣṭhānamucyate | 
etairvimohayatyeṣa jñānamāvṛtya dehinam || (3.40) 
 
tasmāttvamindriyāṇyādau niyamya bharatarṣabha | 
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam || (3.41) 
 
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ | 
manasastu parā buddhiryo buddheḥ paratastu saḥ || (3.42) 
 
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā | 
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || (3.43) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
karmayogo nāma tṛtīyo'dhyāyaḥ 

 
 
4

atha caturtho' dhyāyaḥ
(jñānakarmasaṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42
 
        śrībhagavānuvāca:
 
imaṃ vivasvate yogaṃ proktavānahamavyayam | 
vivasvānmanave prāha manurikṣvākave'bravīt || (4.01) 
 
evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ | 
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa || (4.02) 
 
sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ | 
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam || (4.03) 
 
        arjuna uvāca:
 
aparaṃ bhavato janma paraṃ janma vivasvataḥ | 
kathametadvijānīyāṃ tvamādau proktavāniti || (4.04) 
 
        śrībhagavānuvāca:
 
bahūni me vyatītāni janmāni tava cārjuna | 
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa || (4.05) 
 
ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san | 
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā || (4.06) 
 
yadā yadā hi dharmasya glānirbhavati bhārata | 
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || (4.07) 
 
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | 
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || (4.08) 
 
janma karma ca me divyamevaṃ yo vetti tattvataḥ | 
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna || (4.09) 
 
vītarāgabhayakrodhā manmayā māmupāśritāḥ | 
bahavo jñānatapasā pūtā madbhāvamāgatāḥ || (4.10) 
 
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham | 
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || (4.11) 
 
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | 
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || (4.12) 
 
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ | 
tasya kartāramapi māṃ viddhyakartāramavyayam || (4.13) 
 
na māṃ karmāṇi limpanti na me karmaphale spṛhā | 
iti māṃ yo'bhijānāti karmabhirna sa badhyate || (4.14) 
 
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ | 
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam || (4.15) 
 
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ | 
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt || (4.16) 
 
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | 
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || (4.17) 
 
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ | 
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || (4.18) 
 
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ | 
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || (4.19) 
 
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ | 
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || (4.20) 
 
nirāśīryatacittātmā tyaktasarvaparigrahaḥ | 
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || (4.21) 
 
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ | 
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate || (4.22) 
 
gatasaṅgasya muktasya jñānāvasthitacetasaḥ | 
yajñāyācarataḥ karma samagraṃ pravilīyate || (4.23) 
 
brahm'ārpaṇaṃ brahma havir-brahm'āgnau brahmaṇā hutam | 
brahm'aiva tena gantavyaṃ brahma-karma-samādhinā || (4.24) 
 
daivamevāpare yajñaṃ yoginaḥ paryupāsate | 
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati || (4.25) 
 
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati | 
śabdādīnviṣayānanya indriyāgniṣu juhvati || (4.26) 
 
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare | 
ātmasaṃyamayogāgnau juhvati jñānadīpite || (4.27) 
 
dravyayajñāstapoyajñā yogayajñāstathāpare | 
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ || (4.28) 
 
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare | 
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || (4.29) 
 
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati | 
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ || (4.30) 
 
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | 
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama || (4.31) 
 
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe | 
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase || (4.32) 
 
śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa | 
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || (4.33) 
 
tadviddhi praṇipātena paripraśnena sevayā | 
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ || (4.34) 
 
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava | 
yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi || (4.35) 
 
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ | 
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi || (4.36) 
 
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna | 
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || (4.37) 
 
na hi jñānena sadṛśaṃ pavitramiha vidyate | 
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati || (4.38) 
 
śraddhāvāṃ labhate jñānaṃ tatparaḥ saṃyatendriyaḥ | 
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati || (4.39) 
 
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | 
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ || (4.40) 
 
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam | 
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || (4.41) 
 
tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ | 
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || (4.42) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
jñānakarmasaṃnyāsayogo nāma caturtho'dhyāyaḥ 

 
 
5

atha paṃcamo' dhyāyaḥ
(saṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29
 
        arjuna uvāca:
 
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi | 
yacchreya etayorekaṃ tanme brūhi suniścitam || (5.01) 
 
        śrībhagavānuvāca:
 
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau | 
tayostu karmasaṃnyāsātkarmayogo viśiṣyate || (5.02) 
 
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati | 
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate || (5.03) 
 
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ | 
ekamapyāsthitaḥ samyagubhayorvindate phalam || (5.04) 
 
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate | 
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || (5.05) 
 
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ | 
yogayukto munirbrahma nacireṇādhigacchati || (5.06) 
 
yogayukto viśuddhātmā vijitātmā jitendriyaḥ | 
sarvabhūtātmabhūtātmā kurvannapi na lipyate || (5.07) 
 
naiva kiṃcitkaromīti yukto manyeta tattvavit | 
paśyañśruṇvanspṛśañjighrannaśnaṃgacchansvapanśvasan || (5.08) 
 
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi | 
indriyāṇīndriyārtheṣu vartanta iti dhārayan || (5.09) 
 
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | 
lipyate na sa pāpena padmapatramivāmbhasā || (5.10) 
 
kāyena manasā buddhyā kevalairindriyairapi | 
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || (5.11) 
 
yuktaḥkarmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm | 
ayuktaḥ kāmakāreṇa phale sakto nibadhyate || (5.12) 
 
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī | 
navadvāre pure dehī naiva kurvanna kārayan || (5.13) 
 
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | 
na karmaphalasaṃyogaṃ svabhāvastu pravartate || (5.14) 
 
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ | 
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ || (5.15) 
 
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ | 
teṣāmādityavajjñānaṃ prakāśayati tatparam || (5.16) 
 
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ | 
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ || (5.17) 
 
vidyāvinayasaṃpanne brāhmaṇe gavi hastini | 
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || (5.18) 
 
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ | 
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ || (5.19) 
 
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam | 
sthirabuddhirasaṃmūḍho brahmavid brahmaṇi sthitaḥ || (5.20) 
 
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham | 
sa brahmayogayuktātmā sukhamakṣayamaśnute || (5.21) 
 
ye hi saṃsparśajā bhogā duḥkhayonaya eva te | 
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || (5.22) 
 
śaknotīhaiva yaḥ soḍhuṃ prākṣarīravimokṣaṇāt | 
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || (5.23) 
 
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ | 
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati || (5.24) 
 
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ | 
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ || (5.25) 
 
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām | 
abhito brahmanirvāṇaṃ vartate viditātmanām || (5.26) 
 
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ | 
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || (5.27) 
 
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ | 
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || (5.28) 
 
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram | 
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati || (5.29) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
saṃnyāsayogo nāma paṃcamo'dhyāyaḥ 

 
 
6

atha ṣaṣṭho' dhyāyaḥ
(ātmasaṃyamayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47
 
        śrībhagavānuvāca:
 
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ | 
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ || (6.01) 
 
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava | 
na hyasaṃnyastasaṅkalpo yogī bhavati kaścana || (6.02) 
 
ārurukṣormuneryogaṃ karma kāraṇamucyate | 
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate || (6.03) 
 
yadā hi nendriyārtheṣu na karmasvanuṣajjate | 
sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate || (6.04) 
 
uddharedātmanātmānaṃ nātmānamavasādayet | 
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ || (6.05) 
 
bandhurātmātmanastasya yenātmaivātmanā jitaḥ | 
anātmanastu śatrutve vartetātmaiva śatruvat || (6.06) 
 
jitātmanaḥ praśāntasya paramātmā samāhitaḥ | 
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ || (6.07) 
 
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ | 
yukta ityucyate yogī samaloṣṭāśmakāṃcanaḥ || (6.08) 
 
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | 
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate || (6.09) 
 
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | 
ekākī yatacittātmā nirāśīraparigrahaḥ || (6.10) 
 
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | 
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram || (6.11) 
 
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyāḥ | 
upaviśyāsane yuñjyādyogamātmaviśuddhaye || (6.12) 
 
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | 
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || (6.13) 
 
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | 
manaḥ saṃyamya maccitto yukta āsīta matparaḥ || (6.14) 
 
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | 
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati || (6.15) 
 
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | 
na cātisvapnaśīlasya jāgrato naiva cārjuna || (6.16) 
 
yuktāhāravihārasya  yuktaceṣṭasya karmasu | 
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || (6.17) 
 
yadā viniyataṃ cittamātmanyevāvatiṣṭhate | 
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā || (6.18) 
 
yathā dīpo nivātastho neṅgate sopamā smṛtā | 
yogino yatacittasya yuñjato yogamātmanaḥ || (6.19) 
 
yatroparamate cittaṃ niruddhaṃ yogasevayā | 
yatra caivātmanātmānaṃ paśyannātmani tuṣyati || (6.20) 
 
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | 
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ || (6.21) 
 
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | 
yasminsthito na duḥkhena guruṇāpi vicālyate || (6.22) 
 
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | 
sa niścayena yoktavyo yogo'nirviṇṇacetasā || (6.23) 
 
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | 
manasaivendriyagrāmaṃ viniyamya samantataḥ || (6.24) 
 
śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā | 
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet || (6.25) 
 
yato yato niścarati manaścaṃcalamasthiram | 
tatastato niyamyaitadātmanyeva vaśaṃ nayet || (6.26) 
 
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | 
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam || (6.27) 
 
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ | 
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute || (6.28) 
 
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | 
īkṣate yogayuktātmā sarvatra samadarśanaḥ || (6.29) 
 
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | 
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || (6.30) 
 
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | 
sarvathā vartamāno'pi sa yogī mayi vartate || (6.31) 
 
ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | 
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || (6.32) 
 
        arjuna uvāca:
 
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana | 
etasyāhaṃ na paśyāmi caṃcalatvātsthitiṃ sthirām || (6.33) 
 
caṃcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | 
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram || (6.34) 
 
        śrībhagavānuvāca:
 
asaṃśayaṃ mahābāho mano durnigrahaṃ calam | 
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || (6.35) 
 
asaṃyatātmanā yogo duṣprāpa iti me matiḥ | 
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ || (6.36) 
 
        arjuna uvāca:
 
ayatiḥ śraddhayopeto yogāccalitamānasaḥ | 
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || (6.37) 
 
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati | 
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || (6.38) 
 
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ | 
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate || (6.39) 
 
        śrībhagavānuvāca:
 
pārtha naiveha nāmutra vināśastasya vidyate | 
na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati || (6.40) 
 
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ | 
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate || (6.41) 
 
athavā yogināmeva kule bhavati dhīmatām | 
etaddhi durlabhataraṃ loke janma yadīdṛśam || (6.42) 
 
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam | 
yatate ca tato bhūyaḥ saṃsiddhau kurunandana || (6.43) 
 
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ | 
jijñāsurapi yogasya śabdabrahmātivartate || (6.44) 
 
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ | 
anekajanmasaṃsiddhastato yāti parāṃ gatim || (6.45) 
 
tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ | 
karmibhyaścādhiko yogī tasmādyogī bhavārjuna || (6.46) 
 
yogināmapi sarveṣāṃ madgatenāntarātmanā | 
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ || (6.47) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
ātmasaṃyamayogo nāma ṣaṣṭho'dhyāyaḥ 

 
 
7

atha saptamo' dhyāyaḥ
(jñānavijñānayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
 
        śrībhagavānuvāca:
 
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ | 
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu || (7.01) 
 
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ | 
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate || (7.02) 
 
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye | 
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ || (7.03) 
 
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca | 
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā || (7.04) 
 
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām | 
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || (7.05) 
 
etadyonīni bhūtāni sarvāṇītyupadhāraya | 
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || (7.06) 
 
mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya | 
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || (7.07) 
 
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ | 
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || (7.08) 
 
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau | 
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu || (7.09) 
 
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam | 
buddhirbuddhimatāmasmi tejastejasvināmaham || (7.10) 
 
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam | 
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha || (7.11) 
 
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye | 
matta eveti tānviddhi na tvahaṃ teṣu te mayi || (7.12) 
 
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat | 
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam || (7.13) 
 
daivī hyeṣā guṇamayī mama māyā duratyayā | 
māmeva ye prapadyante māyāmetāṃ taranti te || (7.14) 
 
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ | 
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ || (7.15) 
 
caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna | 
ārto jijñāsurarthārthī jñānī ca bharatarṣabha || (7.16) 
 
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate | 
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ || (7.17) 
 
udārāḥ sarva evaite jñānī tvātmaiva me matam | 
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim || (7.18) 
 
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate | 
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || (7.19) 
 
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ | 
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā || (7.20) 
 
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati | 
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || (7.21) 
 
sa tayā śraddhayā yuktastasyārādhanamīhate | 
labhate ca tataḥ kāmānmayaivaḥ vihitānhitān || (7.22) 
 
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām | 
devāndevayajo yānti madbhaktā yānti māmapi || (7.23) 
 
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ | 
paraṃ bhāvamajānanto mamāvyayamanuttamam || (7.24) 
 
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | 
mūḍho'yaṃ nābhijānāti loko māmajamavyayam || (7.25) 
 
vedāhaṃ samatītāni vartamānāni cārjuna | 
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || (7.26) 
 
icchādveṣasamutthena dvandvamohena bhārata | 
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa || (7.27) 
 
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām | 
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ || (7.28) 
 
jarāmaraṇamokṣāya māmāśritya yatanti ye | 
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam || (7.29) 
 
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ | 
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ || (7.30) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
jñānavijñānayogo nāma saptamo'dhyāyaḥ 

 
 
8

atha aṣṭamo' dhyāyaḥ
(akṣarabrahmayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28
 
        arjuna uvāca:
 
kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama | 
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate || (8.01) 
 
adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana | 
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ || (8.02) 
 
        śrībhagavānuvāca:
 
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate | 
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ || (8.03) 
 
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam | 
adhiyajño'hamevātra dehe dehabhṛtāṃ vara || (8.04) 
 
antakāle ca māmeva smaranmuktvā kalevaram | 
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ || (8.05) 
 
yaṃ yaṃ vā'pi smaranbhāvaṃ tyajatyante kalevaram | 
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ || (8.06) 
 
tasmātsarveṣu kāleṣu māmanusmara yudhya ca | 
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ || (8.07) 
 
abhyāsayogayuktena cetasā nānyagāminā | 
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || (8.08) 
 
kaviṃ purāṇamanuśāsitāraṃ 
        aṇoraṇīyaṃsamanusmaredyaḥ | 
sarvasya dhātāramacintyarūpaṃ 
        ādityavarṇaṃ tamasaḥ parastāt || (8.09) 
 
prayāṇakāle manasā'calena 
        bhaktyā yukto yogabalena caiva | 
bhruvormadhye prāṇamāveśya samyak 
        sa taṃ paraṃ puruṣamupaiti divyam || (8.10) 
 
yadakṣaraṃ vedavido vadanti 
        viśanti yadyatayo vītarāgāḥ | 
yadicchanto brahmacaryaṃ caranti 
        tatte padaṃ saṃgraheṇa pravakṣye || (8.11) 
 
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca | 
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām || (8.12) 
 
omityekākṣaraṃ brahma vyāharanmāmanusmaran | 
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim || (8.13) 
 
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ | 
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || (8.14) 
 
māmupetya punarjanma duḥkhālayamaśāśvatam | 
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || (8.15) 
 
ābrahmabhuvanāllokāḥ punarāvartino'rjuna | 
māmupetya tu kaunteya punarjanma na vidyate || (8.16) 
 
sahasrayugaparyantamaharyad brahmaṇo viduḥ | 
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ || (8.17) 
 
avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame | 
rātryāgame pralīyante tatraivāvyaktasaṃjñake || (8.18) 
 
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate | 
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame || (8.19) 
 
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ | 
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati || (8.20) 
 
avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim | 
yaṃ prāpya na nivartante taddhāma paramaṃ mama || (8.21) 
 
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā | 
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam || (8.22) 
 
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ | 
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || (8.23) 
 
agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam | 
tatra prayātā gacchanti brahma brahmavido janāḥ || (8.24) 
 
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam | 
tatra cāndramasaṃ jyotiryogī prāpya nivartate || (8.25) 
 
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate | 
ekayā yātyanāvṛttimanyayāvartate punaḥ || (8.26) 
 
naite sṛtī pārtha jānanyogī muhyati kaścana | 
tasmātsarveṣu kāleṣu yogayukto bhavārjuna || (8.27) 
 
vedeṣu yajñeṣu tapaḥsu caiva 
        dāneṣu yatpuṇyaphalaṃ pradiṣṭam | 
atyeti tatsarvamidaṃ viditvā 
        yogī paraṃ sthānamupaiti cādyam || (8.28) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
akṣarabrahmayogo nāmāṣṭamo'dhyāyaḥ 

 
 
9

atha navamo' dhyāyaḥ
(rājavidyārājaguhyayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34
 
        śrībhagavānuvāca:
 
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave | 
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt || (9.01) 
 
rājavidyā rājaguhyaṃ pavitramidamuttamam | 
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || (9.02) 
 
aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa | 
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || (9.03) 
 
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā | 
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || (9.04) 
 
na ca matsthāni bhūtāni paśya me yogamaiśvaram | 
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ || (9.05) 
 
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān | 
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || (9.06) 
 
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām | 
kalpakṣaye punastāni kalpādau visṛjāmyaham || (9.07) 
 
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ | 
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt || (9.08) 
 
na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya | 
udāsīnavadāsīnamasaktaṃ teṣu karmasu || (9.09) 
 
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram | 
hetunānena kaunteya jagadviparivartate || (9.10) 
 
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam | 
paraṃ bhāvamajānanto mama bhūtamaheśvaram || (9.11) 
 
moghāśā moghakarmāṇo moghajñānā vicetasaḥ | 
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || (9.12) 
 
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ | 
bhajantyananyamanaso jñātvā bhūtādimavyayam || (9.13) 
 
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ | 
namasyantaśca māṃ bhaktyā nityayuktā upāsate || (9.14) 
 
jñānayajñena cāpyanye yajanto māmupāsate | 
ekatvena pṛthaktvena bahudhā viśvatomukham || (9.15) 
 
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham | 
mantro'hamahamevājyamahamagnirahaṃ hutam || (9.16) 
 
pitāhamasya jagato mātā dhātā pitāmahaḥ | 
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca || (9.17) 
 
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt | 
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam || (9.18) 
 
tapāmyahamahaṃ varṣaṃ nigṛṇhāmyutsṛjāmi ca | 
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna || (9.19) 
 
traividyā māṃ somapāḥ pūtapāpā 
        yajñairiṣṭvā svargatiṃ prārthayante | 
te puṇyamāsādya surendralokaṃ 
        aśnanti divyāndivi devabhogān || (9.20) 
 
te taṃ bhuktvā svargalokaṃ viśālaṃ 
        kṣīṇe puṇye martyalokaṃ viśanti | 
evaṃ trayīdharmamanuprapannā 
        gatāgataṃ kāmakāmā labhante || (9.21) 
 
ananyāścintayanto māṃ ye janāḥ paryupāsate | 
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || (9.22) 
 
ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ | 
te'pi māmeva kaunteya yajantyavidhipūrvakam || (9.23) 
 
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca | 
na tu māmabhijānanti tattvenātaścyavanti te || (9.24) 
 
yānti devavratā devānpitényānti pitṛvratāḥ | 
bhūtāni yānti bhūtejyā yānti madyājino'pi mām || (9.25) 
 
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | 
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ || (9.26) 
 
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat | 
yattapasyasi kaunteya tatkuruṣva madarpaṇam || (9.27) 
 
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ | 
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi || (9.28) 
 
samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ | 
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || (9.29) 
 
api cetsudurācāro bhajate māmananyabhāk | 
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || (9.30) 
 
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati | 
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || (9.31) 
 
māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ | 
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim || (9.32) 
 
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā | 
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || (9.33) 
 
manmanā bhava madbhakto madyājī māṃ namaskuru | 
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || (9.34) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ 

 
 
10

atha daśamo' dhyāyaḥ
(vibhūtiyogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42
 
        śrībhagavānuvāca:
 
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ | 
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || (10.01) 
 
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ | 
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || (10.02) 
 
yo māmajamanādiṃ ca vetti lokamaheśvaram | 
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate || (10.03) 
 
buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | 
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca || (10.04) 
 
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ | 
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || (10.05) 
 
maharṣayaḥ sapta pūrve catvāro manavastathā | 
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || (10.06) 
 
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | 
so'vikampena yogena yujyate nātra saṃśayaḥ || (10.07) 
 
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate | 
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || (10.08) 
 
maccittā madgataprāṇā bodhayantaḥ parasparam | 
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca || (10.09) 
 
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam | 
dadāmi buddhiyogaṃ taṃ yena māmupayānti te || (10.10) 
 
teṣāmevānukampārthamahamajñānajaṃ tamaḥ | 
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā || (10.11) 
 
        arjuna uvāca:
 
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | 
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || (10.12) 
 
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā | 
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || (10.13) 
 
sarvametadṛtaṃ manye yanmāṃ vadasi keśava | 
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ || (10.14) 
 
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama | 
bhūtabhāvana bhūteśa devadeva jagatpate || (10.15) 
 
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ | 
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi || (10.16) 
 
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan | 
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā || (10.17) 
 
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana | 
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam || (10.18) 
 
        śrībhagavānuvāca:
 
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ | 
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || (10.19) 
 
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ | 
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || (10.20) 
 
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān | 
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || (10.21) 
 
vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ | 
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || (10.22) 
 
rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām | 
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || (10.23) 
 
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | 
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || (10.24) 
 
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram | 
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ || (10.25) 
 
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ | 
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || (10.26) 
 
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam | 
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || (10.27) 
 
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk | 
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || (10.28) 
 
anantaścāsmi nāgānāṃ varuṇo yādasāmaham | 
pitṛṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || (10.29) 
 
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham | 
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām || (10.30) 
 
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham | 
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || (10.31) 
 
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna | 
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || (10.32) 
 
akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca | 
ahamevākṣayaḥ kālo dhātā'haṃ viśvatomukhaḥ || (10.33) 
 
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām | 
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || (10.34) 
 
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham | 
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ || (10.35) 
 
dyutaṃ chalayatāmasmi tejastejasvināmaham | 
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham || (10.36) 
 
vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ | 
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || (10.37) 
 
daṇḍo damayatāmasmi nītirasmi jigīṣatām | 
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham || (10.38) 
 
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna | 
na tadasti vinā yatsyānmayā bhūtaṃ carācaram || (10.39) 
 
nānto'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa | 
eṣa tūddeśataḥ prokto vibhūtervistaro mayā || (10.40) 
 
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā | 
tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam || (10.41) 
 
athavā bahunaitena kiṃ jñātena tavārjuna | 
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat || (10.42) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
vibhūtiyogo nāma daśamo'dhyāyaḥ 

 
 
11

athaikādaśo' dhyāyaḥ
(viśvarūpadarśanayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55
 
        arjuna uvāca:
 
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam | 
yattvayoktaṃ vacastena moho'yaṃ vigato mama || (11.01) 
 
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā | 
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || (11.02) 
 
evametadyathāttha tvamātmānaṃ parameśvara | 
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama || (11.03) 
 
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho | 
yogeśvara tato me tvaṃ darśayātmānamavyayam || (11.04) 
 
        śrībhagavānuvāca:
 
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ | 
nānāvidhāni divyāni nānāvarṇākṛtīni ca || (11.05) 
 
paśyādityānvasūnrudrānaśvinau marutastathā | 
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || (11.06) 
 
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram | 
mama dehe guḍākeśa yaccānyad draṣṭumicchasi || (11.07) 
 
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā | 
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram || (11.08) 
 
        saṃjaya uvāca:
 
evamuktvā tato rājanmahāyogeśvaro hariḥ | 
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram || (11.09) 
 
 
anekavaktranayanamanekādbhutadarśanam | 
anekadivyābharaṇaṃ divyānekodyatāyudham || (11.10) 
 
divyamālyāmbaradharaṃ divyagandhānulepanam | 
sarvāścaryamayaṃ devamanantaṃ viśvatomukham || (11.11) 
 
 
divi sūryasahasrasya bhavedyugapadutthitā | 
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ || (11.12) 
 
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā | 
apaśyaddevadevasya śarīre pāṇḍavastadā || (11.13) 
 
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ | 
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata || (11.14) 
 
        arjuna uvāca:
 
paśyāmi devāṃstava deva dehe 
        sarvāṃstathā bhūtaviśeṣasaṅghān | 
brahmāṇamīśaṃ kamalāsanasthaṃ 
        ṛṣīṃśca sarvānuragāṃśca divyān || (11.15) 
 
anekabāhūdaravaktranetraṃ 
        paśyāmi tvāṃ sarvato'nantarūpam | 
nāntaṃ na madhyaṃ na punastavādiṃ 
        paśyāmi viśveśvara  viśvarūpa || (11.16) 
 
kirīṭinaṃ gadinaṃ cakriṇaṃ ca 
        tejorāśiṃ sarvato dīptimantam | 
paśyāmi tvāṃ durnirīkṣyaṃ samantād 
        dīptānalārkadyutimaprameyam || (11.17) 
 
tvamakṣaraṃ paramaṃ veditavyaṃ 
        tvamasya viśvasya paraṃ nidhānam | 
tvamavyayaḥ śāśvatadharmagoptā 
        sanātanastvaṃ puruṣo mato me || (11.18) 
 
anādimadhyāntamanantavīryam 
        anantabāhuṃ śaśisūryanetram | 
paśyāmi tvāṃ dīptahutāśavaktraṃ 
        svatejasā viśvamidaṃ tapantam || (11.19) 
 
dyāvāpṛthivyoridamantaraṃ hi 
        vyāptaṃ tvayaikena diśaśca sarvāḥ | 
dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ 
        lokatrayaṃ pravyathitaṃ mahātman || (11.20) 
 
amī hi tvāṃ surasaṅghā viśanti 
        kecidbhītāḥ prāñjalayo gṛṇanti | 
svastītyuktvā maharṣisiddhasaṅghāḥ 
        stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || (11.21) 
 
rudrādityā vasavo ye ca sādhyā 
        viśveśvinau marutaścoṣmapāśca | 
gandharvayakṣāsurasiddhasaṅghā 
        vīkṣante tvāṃ vismitāścaiva sarve || (11.22) 
 
rūpaṃ mahatte bahuvaktranetraṃ 
        mahābāho bahubāhūrupādam | 
bahūdaraṃ bahudaṃṣṭrākarālaṃ 
        dṛṣṭvā lokāḥ pravyathitāstathāham || (11.23) 
 
nabhaḥspṛśaṃ dīptamanekavarṇaṃ 
        vyāttānanaṃ dīptaviśālanetram | 
dṛṣṭvā hi tvāṃ pravyathitāntarātmā 
        dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || (11.24) 
 
daṃṣṭrākarālāni ca te mukhāni 
        dṛṣṭvaiva kālānalasannibhāni | 
diśo na jāne na labhe ca śarma 
        prasīda deveśa jagannivāsa || (11.25) 
 
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ 
        sarve sahaivāvanipālasaṅghaiḥ | 
bhīṣmo droṇaḥ sūtaputrastathāsau 
        sahāsmadīyairapi yodhamukhyaiḥ || (11.26) 
 
vaktrāṇi te tvaramāṇā viśanti 
        daṃṣṭrākarālāni bhayānakāni | 
kecidvilagnā daśanāntareṣu 
        saṃdṛśyante cūrṇitairuttamāṅgaiḥ || (11.27) 
 
yathā nadīnāṃ bahavo'mbuvegāḥ 
        samudramevābhimukhā dravanti | 
tathā tavāmī naralokavīrā 
        viśanti vaktrāṇyabhivijvalanti || (11.28) 
 
yathā pradīptaṃ jvalanaṃ pataṅgā 
        viśanti nāśāya samṛddhavegāḥ | 
tathaiva nāśāya viśanti lokāḥ 
        tavāpi vaktrāṇi samṛddhavegāḥ || (11.29) 
 
lelihyase grasamānaḥ samantāt 
        lokānsamagrānvadanairjvaladbhiḥ | 
tejobhirāpūrya jagatsamagraṃ 
        bhāsastavogrāḥ pratapanti viṣṇo || (11.30) 
 
ākhyāhi me ko bhavānugrarūpo 
        namo'stu te devavara prasīda | 
vijñātumicchāmi bhavantamādyaṃ 
        na hi prajānāmi tava pravṛttim || (11.31) 
 
        śrībhagavānuvāca:
 
kālo'smi lokakṣayakṛtpravṛddho 
        lokānsamāhartumiha pravṛttaḥ | 
ṛte'pi tvāṃ na bhaviṣyanti sarve 
        ye'vasthitāḥ pratyanīkeṣu yodhāḥ || (11.32) 
 
tasmāttvamuttiṣṭha yaśo labhasva 
        jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham | 
mayaivaite nihatāḥ pūrvameva 
        nimittamātraṃ bhava savyasācin || (11.33) 
 
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca 
        karṇaṃ tathānyānapi yodhavīrān | 
mayā hatāṃstvaṃ jahi māvyathiṣṭhā 
        yudhyasva jetāsi raṇe sapatnān || (11.34) 
 
        saṃjaya uvāca:
 
etacchrutvā vacanaṃ keśavasya 
        kṛtāñjalirvepamānaḥ kirīṭī | 
namaskṛtvā bhūya evāha kṛṣṇaṃ 
        sagadgadaṃ bhītabhītaḥ praṇamya || (11.35) 
 
        arjuna uvāca:
 
sthāne hṛṣīkeśa tava prakīrtyā 
        jagatprahṛṣyatyanurajyate ca | 
rakṣāṃsi bhītāni diśo dravanti 
        sarve namasyanti ca siddhasaṅghāḥ || (11.36) 
 
kasmācca te na nameranmahātman 
        garīyase brahmaṇo'pyādikartre | 
ananta deveśa jagannivāsa 
        tvamakṣaraṃ sadasattatparaṃ yat || (11.37) 
 
tvamādidevaḥ puruṣaḥ purāṇaḥ 
        tvamasya viśvasya paraṃ nidhānam | 
vettāsi vedyaṃ ca paraṃ ca dhāma 
        tvayā tataṃ viśvamanantarūpa || (11.38) 
 
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ 
        prajāpatistvaṃ prapitāmahaśca | 
namo namaste'stu sahasrakṛtvaḥ 
        punaśca bhūyo'pi namo namaste || (11.39) 
 
namaḥ purastādatha pṛṣṭhataste 
        namo'stu te sarvata eva sarva | 
anantavīryāmitavikramastvaṃ 
        sarvaṃ samāpnoṣi tato'si sarvaḥ || (11.40) 
 
sakheti matvā prasabhaṃ yaduktaṃ 
        he kṛṣṇa he yādava he sakheti | 
ajānatā mahimānaṃ tavedaṃ 
        mayā pramādātpraṇayena vā'pi || (11.41) 
 
yaccāvahāsārthamasatkṛto'si 
        vihāraśayyāsanabhojaneṣu | 
eko'thavāpyacyuta tatsamakṣaṃ 
        tatkṣāmaye tvāmahamaprameyam || (11.42) 
 
pitāsi lokasya carācarasya 
        tvamasya pūjyaśca gururgarīyān | 
na tvatsamo'styabhyadhikaḥ kuto'nyo 
        lokatraye'pyapratimaprabhāva || (11.43) 
 
tasmātpraṇamya praṇidhāya kāyaṃ 
        prasādaye tvāmahamīśamīḍyam | 
piteva putrasya sakheva sakhyuḥ 
        priyaḥ priyāyārhasi deva soḍhum || (11.44) 
 
adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā 
        bhayena ca pravyathitaṃ mano me | 
tadeva me darśaya deva rūpaṃ 
        prasīda deveśa jagannivāsa || (11.45) 
 
kirīṭinaṃ gadinaṃ cakrahastaṃ 
        icchāmi tvāṃ draṣṭumahaṃ tathaiva | 
tenaiva rūpeṇa caturbhujena 
        sahasrabāho bhava viśvamūrte || (11.46) 
 
        śrībhagavānuvāca:
 
mayā prasannena tavārjunedaṃ 
        rūpaṃ paraṃ darśitamātmayogāt | 
tejomayaṃ viśvamanantamādyaṃ 
        yanme tvadanyena na dṛṣṭapūrvam || (11.47) 
 
na veda yajñādhyayanairna dānaiḥ 
        na ca kriyābhirna tapobhirugraiḥ | 
evaṃrūpaḥ śakya ahaṃ nṛloke 
        draṣṭuṃ tvadanyena kurupravīra || (11.48) 
 
mā te vyathā mā ca vimūḍhabhāvo 
        dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam | 
vyapetabhīḥ prītamanāḥ punastvaṃ 
        tadeva me rūpamidaṃ prapaśya || (11.49) 
 
        saṃjaya uvāca:
 
ityarjunaṃ vāsudevastathoktvā 
        svakaṃ rūpaṃ darśayāmāsa bhūyaḥ | 
āśvāsayāmāsa ca bhītamenaṃ 
        bhūtvā punaḥ saumyavapurmahātmā || (11.50) 
 
        arjuna uvāca:
 
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | 
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || (11.51) 
 
        śrībhagavānuvāca:
 
sudurdarśamidaṃ rūpaṃ dṛṣṭvānasi yanmama | 
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || (11.52) 
 
nāhaṃ vedairna tapasā na dānena na cejyayā | 
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā || (11.53) 
 
bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna | 
jñātuṃ draṣṭuṃ ca tatvena praveṣṭuṃ ca paraṃtapa || (11.54) 
 
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ | 
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava || (11.55) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
viśvarūpadarśanayogo nāmaikādaśo'dhyāyaḥ 

 
 
12

atha dvādaśo' dhyāyaḥ
(bhaktiyogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20
 
        arjuna uvāca:
 
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate | 
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ || (12.01) 
 
        śrībhagavānuvāca:
 
mayyāveśya mano ye māṃ nityayuktā upāsate | 
śraddhayā parayopetāḥ te me yuktatamā matāḥ || (12.02) 
 
ye tvakṣaramanirdeśyaṃ avyaktaṃ paryupāsate | 
sarvatragamaciṃtyaṃca kūṭasthaṃ acalaṃdhruvam || (12.03) 
 
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayāḥ | 
te prāpnuvanti māmeva sarvabhūtahite ratāḥ || (12.04) 
 
kleśo'dhikatarasteṣāṃ avyaktāsaktacetasām || 
avyaktāhi gatirduḥkhaṃ dehavadbhiravāpyate || (12.05) 
 
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ | 
ananyenaiva yogena māṃ dhyāyanta upāsate || (12.06) 
 
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt | 
bhavāmi na cirātpārtha mayyāveśitacetasām || (12.07) 
 
mayyeva mana ādhatsva mayi buddhiṃ niveśaya | 
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ || (12.08) 
 
athacittaṃ samādhātuṃ na śaknoṣi mayi sthiram | 
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya || (12.09) 
 
abhyāse'pyasamartho'si matkarmaparamo bhava | 
madarthamapi karmāṇi kurvansiddhimavāpsyasi || (12.10) 
 
athaitadapyaśakto'si kartuṃ madyogamāśritaḥ | 
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || (12.11) 
 
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate | 
dhyānātkarmaphalatyāgastyāgācchāṃtiranantaram || (12.12) 
 
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca | 
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || (12.13) 
 
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ | 
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ || (12.14) 
 
yasmānnodvijate loko lokānnodvijate ca yaḥ | 
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ || (12.15) 
 
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ | 
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ || (12.16) 
 
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | 
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ || (12.17) 
 
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ | 
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ || (12.18) 
 
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit | 
aniketaḥ sthiramatirbhaktimānme priyo naraḥ || (12.19) 
 
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate | 
śraddadhānā matparamā bhaktāste'tīva me priyāḥ || (12.20) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
bhaktiyogo nāma dvādaśo'dhyāyaḥ 

 
 
13

atha trayodaśo' dhyāyaḥ
(kṣetrakṣetrajñavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35
 
        arjuna uvāca:
 
prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca | 
etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava || (13.01) 
 
        śrībhagavānuvāca:
 
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate | 
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || (13.02) 
 
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata | 
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama || (13.03) 
 
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat | 
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu || (13.04) 
 
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak | 
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ || (13.05) 
 
mahābhūtānyahaṃkāro buddhiravyaktameva ca | 
indriyāṇi daśaikaṃ ca paṃca cendriyagocarāḥ || (13.06) 
 
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ | 
etatkṣetraṃ samāsena savikāramudāhṛtam || (13.07) 
 
amānitvamadambhitvamahiṃsā kṣāntirārjavam | 
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || (13.08) 
 
indriyārtheṣu vairāgyamanahaṃkāra eva ca | 
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || (13.09) 
 
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu | 
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || (13.10) 
 
mayi cānanyayogena bhaktiravyabhicāriṇī | 
viviktadeśasevitvamaratirjanasaṃsadi || (13.11) 
 
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam | 
etajjñānamiti proktamajñānaṃ yadato'nyathā || (13.12) 
 
jñeyaṃ yattatpravakṣyāmi yajjñātvā'mṛtamaśnute | 
anādimatparaṃ brahma na sattannāsaducyate || (13.13) 
 
sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham | 
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || (13.14) 
 
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam | 
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || (13.15) 
 
bahirantaśca bhūtānāmacaraṃ carameva ca | 
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || (13.16) 
 
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam | 
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca || (13.17) 
 
jyotiṣāmapi tajjyotistamasaḥ paramucyate | 
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || (13.18) 
 
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ sanāsataḥ | 
madbhakta etadvijñāya madbhāvāyopapadyate || (13.19) 
 
prakṛtiṃ puruṣaṃ caiva vidyanādi ubhāvapi | 
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān || (13.20) 
 
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate | 
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate || (13.21) 
 
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān | 
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu || (13.22) 
 
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ | 
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ || (13.23) 
 
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha | 
sarvathā vartamāno'pi na sa bhūyo'bhijāyate || (13.24) 
 
dhyānenātmani paśyanti kecidātmānamātmanā | 
anye sāṅkhyena yogena karmayogena cāpare || (13.25) 
 
anye tvevamajānantaḥ śrutvānyebhya upāsate | 
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ || (13.26) 
 
yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam | 
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha || (13.27) 
 
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram 
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || (13.28) 
 
samaṃ paśyanhi sarvatra samavasthitamīśvaram | 
na hinastyātmanātmānaṃ tato yāti parāṃ gatim || (13.29) 
 
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ | 
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || (13.30) 
 
yadā bhūtapṛthagbhāvamekasthamanupaśyati | 
tata eva ca vistāraṃ brahma saṃpadyate tadā || (13.31) 
 
anāditvānnirguṇatvātparamātmāyamavyayaḥ | 
śarīrastho'pi kaunteya na karoti na lipyate || (13.32) 
 
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate | 
sarvatrāvasthito dehe tathātmā nopalipyate || (13.33) 
 
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ | 
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || (13.34) 
 
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā | 
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param || (13.35) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
kṣetrakṣetrajñavibhāgayogo nāma trayodaśo'dhyāyaḥ 

 
 
14

atha caturdaśo' dhyāyaḥ
(guṇatrayavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27
 
        śrībhagavānuvāca:
 
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam | 
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ || (14.01) 
 
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | 
sarge'pi nopajāyante pralaye na vyathanti ca || (14.02) 
 
mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham | 
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata || (14.03) 
 
sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ | 
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā || (14.04) 
 
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ | 
nibadhnanti mahābāho dehe dehinamavyayam || (14.05) 
 
tatra sattvaṃ nirmalatvātprakāśakamanāmayam | 
sukhasaṅgena badhnāti jñānasaṅgena cānagha || (14.06) 
 
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | 
tannibadhnāti kaunteya karmasaṅgena dehinam || (14.07) 
 
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām | 
pramādālasyanidrābhistannibadhnāti bhārata || (14.08) 
 
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata | 
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta || (14.09) 
 
rajastamaścābhibhūya sattvaṃ bhavati bhārata | 
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā || (14.10) 
 
sarvadvāreṣu dehe'sminprakāśa upajāyate | 
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta || (14.11) 
 
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā | 
rajasyetāni jāyante vivṛddhe bharatarṣabha || (14.12) 
 
aprakāśo'pravṛttiśca pramādo moha eva ca | 
tamasyetāni jāyante vivṛddhe kurunandana || (14.13) 
 
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt | 
tadottamavidāṃ lokānamalānpratipadyate || (14.14) 
 
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate | 
tathā pralīnastamasi mūḍhayoniṣu jāyate || (14.15) 
 
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam | 
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam || (14.16) 
 
sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca | 
pramādamohau tamaso bhavato'jñānameva ca || (14.17) 
 
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ | 
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ || (14.18) 
 
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati | 
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati || (14.19) 
 
guṇānetānatītya trīndehī dehasamudbhavān | 
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute || (14.20) 
 
        arjuna uvāca:
 
kairliṅgaistrīnguṇānetānatīto bhavati prabho | 
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate || (14.21) 
 
        śrībhagavānuvāca:
 
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava | 
ta dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati || (14.22) 
 
udāsīnavadāsīno guṇairyo na vicālyate | 
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate || (14.23) 
 
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāṃcanaḥ | 
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ || (14.24) 
 
mānāpamānayostulyastulyo mitrāripakṣayoḥ | 
sarvārambhaparityāgī guṇātītaḥ sa ucyate || (14.25) 
 
māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate | 
sa guṇānsamatītyaitānbrahmabhūyāya kalpate || (14.26) 
 
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca | 
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || (14.27) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
guṇatrayavibhāgayogo nāma caturdaśo'dhyāyaḥ 

 
 
15

atha paṃcadaśo' dhyāyaḥ
(puruṣottamayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20
 
        śrībhagavānuvāca:
 
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam | 
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit || (15.01) 
 
adhaścordhvaṃ prasṛtāstasya śākhā 
        guṇapravṛddhā viṣayapravālāḥ | 
adhaśca mūlānyanusaṃtatāni 
        karmānubandhīni manuṣyaloke || (15.02) 
 
na rūpamasyeha tathopalabhyate 
        nānto na cādirna ca saṃpratiṣṭhā | 
aśvatthamenaṃ suvirūḍhamūlaṃ 
        asaṅgaśastreṇa dṛḍhena chittvā || (15.03) 
 
tataḥ padaṃ tatparimārgitavyaṃ 
        yasmingatā na nivartanti bhūyaḥ | 
tameva cādyaṃ puruṣaṃ prapadye | 
        yataḥ pravṛttiḥ prasṛtā purāṇī || (15.04) 
 
nirmānamohā jitasaṅgadoṣā 
        adhyātmanityā vinivṛttakāmāḥ | 
dvandvairvimuktāḥ sukhaduḥkhasaṃjñaiḥ 
        gacchantyamūḍhāḥ padamavyayaṃ tat || (15.05) 
 
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ | 
yadgatvā na nivartaṃte taddhāma paramaṃ mama || (15.06) 
 
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | 
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati || (15.07) 
 
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ | 
gṛhitvaitāni saṃyāti vāyurgaṃdhānivāśayāt || (15.08) 
 
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca | 
adhiṣṭhāya manaścāyaṃ viṣayānupasevate || (15.09) 
 
utkrāmantaṃ sthitaṃ vā'pi bhuṃjānaṃ vā guṇānvitam | 
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || (15.10) 
 
yatanto yoginaścainaṃ paśyantyātmanyavasthitam | 
yatanto'pyakṛtātmāno nainaṃ paśyaṃtyacetasaḥ || (15.11) 
 
yadādityagataṃ tejo jagadbhāsayate'khilam | 
yaccandramasi yaccāgnau tattejo viddhi māmakam || (15.12) 
 
gāmāviśya ca bhūtāni dhārayāmyahamojasā | 
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || (15.13) 
 
ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ | 
prāṇ'āpāna-samāyuktaḥ pacāmy annaṃ catur-vidham || (15.14) 
 
sarvasya cāhaṃ hṛdi sanniviṣṭo 
        mattaḥ smṛtirjñānamapohanaṃca | 
vedaiśca sarvairahameva vedyo 
        vedāntakṛdvedavideva cāham || (15.15) 
 
dvāvimau puruṣau loke kṣaraścākṣara eva ca | 
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate || (15.16) 
 
uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ | 
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ || (15.17) 
 
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ | 
ato'smi loke vedeca prathitaḥ puruṣottamaḥ || (15.18) 
 
yo māmevamasaṃmūḍho jānātipuruṣottamam | 
sa sarvavidbhajati māṃ sarvabhāvena bhārata || (15.19) 
 
iti guhyatamaṃ śāstramidamuktaṃ mayā'nagha | 
etatbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata || (15.20) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde 
puruṣottamayogo nāma paṃcadaśo'dhyāyaḥ 

 
 
16

atha ṣoḍaśo' dhyāyaḥ
(daivāsurasaṃpadvibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
 
        śrībhagavānuvāca:
 
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ | 
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam || (16.01) 
 
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam | 
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam || (16.02) 
 
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā | 
bhavanti saṃpadaṃ daivīmabhijātasya bhārata || (16.03) 
 
dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca | 
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm || (16.04) 
 
daivī saṃpadvimokṣāya nibandhāyāsurī matā | 
mā śucaḥ saṃpadaṃ daivīmabhijāto'si pāṇḍava || (16.05) 
 
dvau bhūtasargau loke'smindaiva āsura eva ca | 
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || (16.06) 
 
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ | 
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate || (16.07) 
 
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram | 
aparasparasaṃbhūtaṃ kimanyatkāmahaitukam || (16.08) 
 
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ | 
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ || (16.09) 
 
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ | 
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ || (16.10) 
 
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ | 
kāmopabhogaparamā etāvaditi niścitāḥ || (16.11) 
 
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ | 
īhante kāmabhogārthamanyāyenārthasaṃcayān || (16.12) 
 
idamadya mayā labdhamimaṃ prāpsye manoratham | 
idamastīdamapi me bhaviṣyati punardhanam || (16.13) 
 
asau mayā hataḥ śatrurhaniṣye cāparānapi | 
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī || (16.14) 
 
āḍhyo'bhijanavānasmi ko'nyosti sadṛśo mayā | 
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ || (16.15) 
 
anekacittavibhrāntā mohajālasamāvṛtāḥ | 
prasaktāḥ kāmabhogeṣu patanti narake'śucau || (16.16) 
 
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ | 
yajante nāmayajñaiste dambhenāvidhipūrvakam || (16.17) 
 
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | 
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ || (16.18) 
 
tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān | 
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu || (16.19) 
 
āsurīṃ yonimāpannā mūḍhā janmanijanmani | 
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim || (16.20) 
 
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | 
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet || (16.21) 
 
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ | 
ācaratyātmanaḥ śreyastato yāti parāṃ gatim || (16.22) 
 
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ | 
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim || (16.23) 
 
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau | 
jñātvā śāstravidhānoktaṃ karma kartumihārhasi || (16.24) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ 

 
 
17

atha saptadaśo' dhyāyaḥ
(śraddhātrayavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28
 
        arjuna uvāca:
 
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ | 
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ || (17.01) 
 
        śrībhagavānuvāca:
 
trividhā bhavati śraddhā dehināṃ sā svabhāvajā | 
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || (17.02) 
 
sattvānurūpā sarvasya śraddhā bhavati bhārata | 
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || (17.03) 
 
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ | 
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ || (17.04) 
 
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ | 
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ || (17.05) 
 
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ | 
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān || (17.06) 
 
āhārastvapi sarvasya trividho bhavati priyaḥ | 
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu || (17.07) 
 
āyuḥsattvabalārogyasukhaprītivivardhanāḥ | 
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || (17.08) 
 
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | 
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || (17.09) 
 
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat | 
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam || (17.10) 
 
aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate | 
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ || (17.11) 
 
abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat | 
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam || (17.12) 
 
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam | 
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || (17.13) 
 
devadvijaguruprājñapūjanaṃ śaucamārjavam | 
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate || (17.14) 
 
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat | 
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || (17.15) 
 
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ | 
bhāvasaṃśuddhirityetattapo mānasamucyate || (17.16) 
 
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ | 
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate || (17.17) 
 
satkāramānapūjārthaṃ tapo dambhena caiva yat | 
kriyate tadiha proktaṃ rājasaṃ calamadhruvam || (17.18) 
 
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ | 
parasyotsādanārthaṃ vā tattāmasamudāhṛtam || (17.19) 
 
dātavyamiti yaddānaṃ dīyate'nupakāriṇe | 
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam || (17.20) 
 
yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ | 
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam || (17.21) 
 
adeśakāle yaddānamapātrebhyaśca dīyate | 
asatkṛtamavajñātaṃ tattāmasamudāhṛtam || (17.22) 
 
OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ | 
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā || (17.23) 
 
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ | 
pravartante vidhānoktāḥ satataṃ brahmavādinām || (17.24) 
 
tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ | 
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || (17.25) 
 
sadbhāve sādhubhāve ca sadityetatprayujyate | 
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || (17.26) 
 
yajñe tapasi dāne ca sthitiḥ saditi cocyate | 
karma caiva tadarthīyaṃ sadityevābhidhīyate || (17.27) 
 
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | 
asadityucyate pārtha na ca tatprepya no iha || (17.28) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ 

 
 
18

athāṣṭādaśo' dhyāyaḥ
(mokṣasaṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42
43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78
 
        arjuna uvāca:
 
saṃnyāsasya mahābāho tattvamicchāmi veditum | 
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || (18.01) 
 
        śrībhagavānuvāca:
 
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ | 
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || (18.02) 
 
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ | 
yajñadānatapaḥkarma na tyājyamiti cāpare || (18.03) 
 
niścayaṃ śṛṇu me tatra tyāge bharatasattama | 
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || (18.04) 
 
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat | 
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām || (18.05) 
 
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca | 
kartavyānīti me pārtha niścitaṃ matamuttamam || (18.06) 
 
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate | 
mohāttasya parityāgastāmasaḥ parikīrtitaḥ || (18.07) 
 
duḥkhamityeva yatkarma kāyakleśabhayāttyajet | 
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || (18.08) 
 
kāryamityeva yatkarma niyataṃ kriyate'rjuna | 
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || (18.09) 
 
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate | 
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ || (18.10) 
 
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ | 
yastu karmaphalatyāgī sa tyāgītyabhidhīyate || (18.11) 
 
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam | 
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit || (18.12) 
 
paṃcaitāni mahābāho kāraṇāni nibodha me | 
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām || (18.13) 
 
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham | 
vividhāśca pṛthakceṣṭā daivaṃ caivātra paṃcamam || (18.14) 
 
śarīravāṅmanobhiryatkarma prārabhate naraḥ | 
nyāyyaṃ vā viparītaṃ vā paṃcaite tasya hetavaḥ || (18.15) 
 
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ | 
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || (18.16) 
 
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate | 
hatvā'pi sa imāṃl lokān na hanti na nibadhyate || (18.17) 
 
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā | 
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ || (18.18) 
 
jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ | 
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi || (18.19) 
 
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate | 
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam || (18.20) 
 
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān | 
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam || (18.21) 
 
yattu kṛtsnavadekasminkārye saktamahaitukam | 
atattvārthavadalpaṃ ca tattāmasamudāhṛtam || (18.22) 
 
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam | 
aphalaprepsunā karma yattatsāttvikamucyate || (18.23) 
 
yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ | 
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || (18.24) 
 
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam | 
mohādārabhyate karma yattattāmasamucyate || (18.25) 
 
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ | 
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate || (18.26) 
 
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ | 
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ || (18.27) 
 
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ | 
viṣādī dīrghasūtrī ca kartā tāmasa ucyate || (18.28) 
 
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu | 
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya || (18.29) 
 
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye | 
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī || (18.30) 
 
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca | 
ayathāvatprajānāti buddhiḥ sā pārtha rājasī || (18.31) 
 
adharmaṃ dharmamiti yā manyate tamasāvṛtā | 
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī || (18.32) 
 
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ | 
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī || (18.33) 
 
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna | 
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī || (18.34) 
 
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca | 
na vimuṃcati durmedhā dhṛtiḥ sā pārtha tāmasī || (18.35) 
 
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha | 
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati || (18.36) 
 
yattadagre viṣamiva pariṇāme'mṛtopamam | 
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam || (18.37) 
 
viṣayendriyasaṃyogādyattadagre'mṛtopamam | 
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam || (18.38) 
 
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ | 
nidrālasyapramādotthaṃ tattāmasamudāhṛtam || (18.39) 
 
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ | 
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ || (18.40) 
 
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa | 
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || (18.41) 
 
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca | 
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam || (18.42) 
 
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam | 
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam || (18.43) 
 
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam | 
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam || (18.44) 
 
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ | 
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu || (18.45) 
 
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam | 
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ || (18.46) 
 
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | 
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam || (18.47) 
 
sahajaṃ karma kaunteya sadoṣamapi na tyajet | 
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ || (18.48) 
 
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ | 
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati || (18.49) 
 
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me | 
samāsenaiva kaunteya niṣṭhā jñānasya yā parā || (18.50) 
 
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca | 
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca || (18.51) 
 
viviktasevī laghvāśī yatavākkāyamānasaḥ | 
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ || (18.52) 
 
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham | 
vimucya nirmamaḥ śānto brahmabhūyāya kalpate || (18.53) 
 
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati | 
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām || (18.54) 
 
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ | 
tato māṃ tattvato jñātvā viśate tadanaṃtaram || (18.55) 
 
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ | 
matprasādādavāpnoti śāśvataṃ padamavyayam || (18.56) 
 
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ | 
buddhiyogamupāśritya maccittaḥ satataṃ bhava || (18.57) 
 
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi | 
atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi || (18.58) 
 
yadahaṃkāramāśritya na yotsya iti manyase | 
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati || (18.59) 
 
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā | 
kartuṃ necchasi yanmohātkariṣyasyavaśopi tat || (18.60) 
 
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati | 
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || (18.61) 
 
tameva śaraṇaṃ gaccha sarvabhāvena bhārata | 
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || (18.62) 
 
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā | 
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru || (18.63) 
 
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ | 
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam || (18.64) 
 
manmanā bhava madbhakto madyājī māṃ namaskuru | 
māmevaiṣyasi satyaṃ te pratijāne priyo'si me || (18.65) 
 
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja | 
ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ || (18.66) 
 
idaṃ te nātapaskāya nābhaktāya kadācana | 
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati || (18.67) 
 
ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati | 
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ || (18.68) 
 
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ | 
bhavitā na ca me tasmādanyaḥ priyataro bhuvi || (18.69) 
 
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ | 
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ || (18.70) 
 
śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ | 
so'pi muktaḥ śubhān lokān prāpnuyāt puṇya-karmaṇām || (18.71) 
 
kaccid etac chrutaṃ pārtha tvay'aik'āgreṇa cetasā | 
kaccid ajñāna-saṃmohaḥ pranaṣṭas te dhanaṃjaya || (18.72) 
 
        arjuna uvāca:
 
naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayā'cyuta | 
sthito'smi gata-saṃdehaḥ kariṣye vacanaṃ tava || (18.73) 
 
        saṃjaya uvāca:
 
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ | 
saṃvādam imam aśrauṣam adbhutaṃ roma-harṣaṇam || (18.74) 
 
vyāsa-prasādāc chrutavān etad guhyam ahaṃ param | 
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam || (18.75) 
 
rājan saṃsmṛtya-saṃsmṛtya saṃvādam imam adbhutam | 
keśav'ārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur-muhuḥ || (18.76) 
 
tac ca saṃsmṛtya-saṃsmṛtya rūpamatyadbhutaṃ hareḥ | 
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ || (18.77) 
 
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | 
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || (18.78) 
 
 
Krishna and Arjuna
OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu 
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 
mokṣasaṃnyāsayogo nāma aṣṭādaśo'dhyāyaḥ 

 

Èñòî÷íèê

Êíîïêà 88õ31 ñàéòà bhagavadgita.ru